ओ३म् अश्वावती गोमती सूनृतावती बिभर्ति या प्राणभृतामतन्द्रिता। खलमालिनीमुर्वरामस्मिन् कर्मण्युपह्नये ध्रुवागुंग सा में त्वनपायिनी भूयात् स्वाहा।। इदं सीतायै इदन्न मम।
ओ३म् सीतायै स्वाहा।
ओं प्रजायै स्वाहा।
ओं शमायै स्वाहा।
ओं भूत्यै स्वाहा। -पार. कां. २
ओ३म् व्रीहयश्च मे यवाश्च में माषाश्च मे तिलाश्च मे मुद्गाश्च में खल्वाश्च मे प्रियंगवश्च मेऽणवश्च श्यामाकाश्च में नीवाराश्च में गोधूमाश्च में मसूराश्च मे यज्ञेन कल्पन्ताम् स्वाहा। यजु. १८ । १२ ।